आकाङ्क्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाङ्क्ष [ākāṅkṣa], a.

Desiring, wishing.

(In gram.) Requiring some words to complete the sense; अङ्गयुक्तं तिडाकाङ्क्षम् P.VIII.2.96,14.

क्षा Desire, wish; भक्त˚ Suśr., भ्रान्त्यालिङ्ग्य मया रहस्यमुदितं तत्सङ्गमाकाङ्क्षया Amaru. 46.

(In gram. &c.) The presence of a word necessary to complete the sense, one of the three elements necessary to convey a complete sense or thought (the other two being योग्यता and आसत्ति); आकाङ्क्षा प्रतीतिपर्यवसानविरहः S. D.2 the absence of the completion of a sense; see Bhāṣā. P.82,84 and T. S.49; in the ex. गौरश्वः पुरुषो हस्ती there is आकाङ्क्षा.

Looking at or towards.

Purpose, intention.

Inquiry.

The significancy of a word.

Expectancy. असत्यामाकाङ्क्षायां संनिधानमकारणम्, ŚB. on MS.6.4.23.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकाङ्क्ष/ आ-काङ्क्ष mfn. (in Gr. )requiring a word or words to complete the sense Pa1n2. 8-2 , 96 and 104

आकाङ्क्ष/ आ-काङ्क्ष f. (in Gr. )need of supplying a word or period for the completion of the sense Sa1h. etc.

"https://sa.wiktionary.org/w/index.php?title=आकाङ्क्ष&oldid=214278" इत्यस्माद् प्रतिप्राप्तम्