ककुन्दरम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुन्दरम्, क्ली, (कस्य शरीरस्य कुं भूमिं नितम्बस्थलवि- शेषं दृणातीति । ककु + दॄ + खच् मुम्च ।) कुकु- न्दरम् । नितम्बस्थकूपकद्वयम् । इत्यमरटीकायां रमानाथः राजनिर्घण्टश्च ॥ (यथाह, याज्ञवल्क्यः । ३ । ९६ । “कनीनिके चाक्षिकूटे शस्कुलीकर्णपत्रकौ । कर्णौ शङ्खौ भ्रुवौ दन्तवेष्टावोष्ठौ ककुन्दरे” ॥ “सकृद्विभक्तश्चतुरस्रः ककुन्दरविभागशोभी रथाङ्गाकारसंस्थितश्च नितम्बभागः” । इति दशकुमारे ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ककुन्दरम् [kakundaram], The cavities of the loins; Y.3.36 (जघनकूप).

"https://sa.wiktionary.org/w/index.php?title=ककुन्दरम्&oldid=255435" इत्यस्माद् प्रतिप्राप्तम्