थः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


थः, पुं, (थुड संवृतौ + डः ।) पर्व्वतः । भय- रक्षकः । इति मेदिनी । थे, १ ॥ व्याधिभेदः । भयचिह्नम् । भक्षणम् । इति शब्दरत्नावली ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


थः [thḥ], 1 A mountain.

A protector.

A sign of danger.

A kind of disease.

Eating.

थम् Protection, preservation.

Terror, fear.

Auspiciousness.

"https://sa.wiktionary.org/w/index.php?title=थः&oldid=414454" इत्यस्माद् प्रतिप्राप्तम्