रक्तमञ्जरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तमञ्जरः, पुं, (रक्ता रक्तवर्णा मञ्जरी । सा विद्यते- ऽस्येति । “अर्शआदिभ्यः अच् ।” ५ । २ । १२७ । इत्यच् ।) निचुलवृक्षः । इति त्रिकाण्डशेषः ॥ (गुणादयोऽस्य निचुलशब्दे ज्ञातव्याः ॥)

"https://sa.wiktionary.org/w/index.php?title=रक्तमञ्जरः&oldid=160401" इत्यस्माद् प्रतिप्राप्तम्