छत्त्रादि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्रादि¦ पु॰
“छत्त्रादिभ्योणः” पा॰ शीलार्थे णप्रत्ययनि-मित्ते पा॰ ग॰ सू॰ उक्ते गणभेदे स च गणो यथाछत्त्र शिक्षा प्ररोह स्था बुभुक्षा चुरा तितिक्षा उपस्थान कृषि कर्मन् विश्वधा तपस् सत्य अनृत विशिखाविशिका भक्षा उदस्थान पुरोड श विक्षा चुक्षा मन्त्र” छात्रः चौर इत्यादि

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्रादि/ छत्त्रा a गणof Pa1n2. 4-4 , 62.

"https://sa.wiktionary.org/w/index.php?title=छत्त्रादि&oldid=372210" इत्यस्माद् प्रतिप्राप्तम्