ऐषमस्तन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐषमस्तनः, त्रि, (ऐषमोभवः । “ऐषमोह्यःश्वसो- ऽन्यतरस्यां” । ४ । २ । १०५ । इति शैषिकेष्वर्थेषु पक्षे ट्युल् तुट् च ।) ऐषमःसम्बन्धी । एइ वत्सरेर इति भाषा । इति पाणिनिः ॥ ७ । २ । १०५ ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐषमस्तन [aiṣamastana] मस्त्य [mastya], मस्त्य a. Belonging to the present year. ओ

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐषमस्तन/ ऐषमस्-- mfn. occurring in or relating to this year , of this year Pa1n2. 4-2 , 105.

"https://sa.wiktionary.org/w/index.php?title=ऐषमस्तन&oldid=252939" इत्यस्माद् प्रतिप्राप्तम्