ईषल्लभ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषल्लभ¦ mfn. (-भः-भा-भं) What little is or can be gained of. E. ईषत and लभ what gets. [Page112-a+ 55]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषल्लभ/ ईषल्-लभ ( ईषत्-लभ) mfn. to be obtained for a little L.

"https://sa.wiktionary.org/w/index.php?title=ईषल्लभ&oldid=492074" इत्यस्माद् प्रतिप्राप्तम्