ऋचेयु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋचेयु¦ च॰ राजभेदे। पूरुवंशवर्णने
“रौद्राश्वस्य महे-ष्वासा दशाप्सरसि सूनवः” इत्युपक्रम्य
“ऋचेयुरथ काक्षेयुःकृकणेयुश्च वीर्य्यवान्” भा॰ आ॰

९४ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋचेयु m. N. of a ऋषिMBh.

ऋचेयु m. of a son of रौद्राश्वHariv. VP.

ऋचेयु m. (See. ऋतेयु.)

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ṚCEYU : A king of the Pūru Dynasty.

1) Genealogy. From Viṣṇu were descended in the follow- ing order:-Brahmā-Atri-Candra-Budha-Purūravas. Āyus- Nahuṣa. Yayāti-Pūru-Janamejaya-Prācinvān-Pravīra- Namasyu-Vītabhaya-Śuṇḍu-Bahuvidha-Saṁyāti-Raho- vādī-Raudrāśva and Ṛceyu.

(2 Other details.

(i) His mother, Miśrakeśī was a goddess. (M.B. Ādi Parva, Chapter 94, Verse 10).

(ii) He had two other names; Anvagbhānu and Anā- vṛṣṭi. Matināra was the son of Ṛceyu. (M.B. Ādi Parva. Chapter 94, Verses 11-13).


_______________________________
*1st word in right half of page 647 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ऋचेयु&oldid=426854" इत्यस्माद् प्रतिप्राप्तम्