हंसः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसः, पुं, (हन्ति सुन्दरं गच्छतीति । हन हिंसागत्योः + “वृतॄवदिहनीति ।” उणा ०३ । ६२ । इति सः ।) पक्षिविशेषः । हा~स इति भाषा । तत्पर्य्यायः । श्वेतगरुत् २ चक्राङ्गः ३ मानसौकाः ४ । इत्यमरः । २ । ५ । २३ ॥ कल- कण्ठः ५ सितच्छदः ६ । इति जटाधरः ॥ सितपक्षः ७ सरःकाकः ८ पुरुदंशकः ९ । इति शब्दरत्नावली ॥ धवलपक्षः १० मान- सालयः ११ । इति राजनिर्घण्टः ॥ अस्य मांसगुणाः । वातहरत्वम् । वृष्यत्वम् । स्वर्य्य- त्वम् । मांसबलप्रदंत्वञ्च । इति राजवल्लभः ॥ * ॥ अपि च । “स्निग्धं हिमं गुरु वृष्यं मांसं जलपक्षिणान्तु वातघ्नम् । तेष्वपि च हंसमांसं वृष्यतभं तिमिरहरञ्च ॥” इति राजनिर्घण्टः ॥ अपि च । “हंससारसकाचाक्षवकक्रौञ्चसरारिकाः । नन्दीमुखी सकादम्बा बलाकाद्यः प्लवाः स्मृताः । प्लवन्ते सलिले यस्मात् एते तस्मात् प्लवाः स्मृताः ॥” काचाक्षः कपर्दिकाक्षो बृहद्बकः । क्रौञ्चः शरद्विहङ्गः स्यात् । टेक इति लोके । शरारिका सिन्धु इति लोके । “स्थूला कठोरा वृत्ता च यस्याश्चञ्चुर्व्यवस्थिता । गुटिकाचञ्चुसदृशी ज्ञेया नन्दीमुखीति सा ॥” कादम्बः करावा इति लोके । वला बगुली इति लोके । कौशिकं चित्रसेनञ्च तस्मिन् युद्ध उपस्थिते ॥ ययोस्ते नामनी राजन् ! हंसेति डिभकेति च । पूर्व्वं संकथिते पुंभिर्नृलोके लोकसत्कृते ॥” * ॥ मेरोरुत्तरस्थपर्व्वतविशेषः । यथा, विष्णुपुराणे । २ । २ । २८ । “शङ्खकूटोऽथ ऋषभो हंसो नागस्तथा परः । कालञ्जराद्याश्च तथा उत्तरे केशराचलाः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसः [haṃsḥ], [हस्-अच्-पृषो˚ वर्णागमः] (said to be derived from हस्; cf. भवेद्वर्णागमाद् हंसः Sk.)

A swan, goose, duck; हंसाः संप्रति पाण्डवा इव वनादज्ञातचर्यां गताः Mk. 5.6; न शोभते सभामध्ये हंसमध्ये बको यथा Subhāṣ; R.17. 25. (The description of this bird, as given by Sanskrit writers, is more poetical than real; he is described as forming the vehicle of the god Brahman, and as ready to fly towards the Mānasa lake at the approach of rains; cf. मानस. According to a very general poetical convention he is represented as being gifted with the peculiar power of separating milk from watere. g. सारं ततो ग्राह्यमपास्य फल्गु हंसो यथा क्षीरमिवाम्बुमध्यात् Pt.1; हंसोहि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः Ś.6.28; नीरक्षीरविवेके हंसालस्यं त्वमेव तनुषे चेत् । विश्वस्मिन्नधुनान्यः कुलव्रतं पालयिष्यति कः Bv.1.13; see Bh.2.18 also).

The Supreme Soul, Brahman.

The individual soul (जीवात्मन्); प्रीणीहि हंसशरणं विरम- क्रमेण Bhāg.4.29.56.

One of the vital airs.

The sun; हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषत् Ka&tod;h.2.5.2; उषसि हंसमुदीक्ष्य हिमानिकाविपुलवागुरया परियन्त्रितम् Rām. ch.4.91.

Śiva.

Viṣṇu.

Kāmadeva.

An unambitious monorch.

An ascetic of a particular order; Bhāg.3.12.43.

A spiritual preceptor; Bhāg.7. 9.18.

One free from malice, a pure person.

A mountain.

Envy, malice.

A buffalo.

A horse.

A particular incantation; L. D. B.

The best of its kind (at the end of a compound; cf. कविहंस); L. D. B.

A temple of a particular form.

Silver. -a.

moving, going (गतिमान्); नव- द्वारं पुरं गत्वा हंसो हि नियतो वशी Mb.12.239.31 (see com.).

Pure; हंसाय संयतगिरे निगमेश्वराय Bhāg.12.8.47;6.4. 26. -साः (m. pl.) N. of a tribe said to live in the Plakṣa-Dvīpa. -Comp. -अंशुः a. white. -अङ्घ्रिः vermilion.-अधिरूढा an epithet of Sarasvatī. -अभिख्यम् silver.-आरूढः N. of Brahman. -उदकम् a kind of cordial liquor (prepared from infusion of cardamoms). -कान्ता a female goose. -कालीतनयः a buffalo. -कीलकः, -नीलकः a particular mode of sexual enjoyment.

कूटः N. of one of the peaks of the Himālaya.

the hump on the shoulder of an ox (for अंसकूट). -गति a. having a swan's gait, stalking in a stately manner. -गद्गदा a sweetly speaking woman.

गामिनी a woman having graceful gait like that of a swan; अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगा- मिनीम् (उद्वहेत् स्त्रियम्) Ms.3.1.

N. of Brahmāṇi.-गुह्यम् N. of a particular hymn; अस्तौषीद्धंसगुह्येन भगवन्त- मधोक्षजम् Bhāg.6.4.22. -च्छत्रम् dry ginger. -तूलः, -लम् the soft feathers of down of a goose; रत्नखचितहेमपर्यङ्के हंसतूलगर्भशयनमानीय Dk.1.4;2.2. -दाहनम् aloewood. -नादः the cackling of a goose. -नादिनी a woman of a particular class (described as having a slender waist, large hips, the gait of an elephant and the voice of a cuckoo; गजेन्द्रगमना तन्वी कोकिलालापसंयुता । नितम्बे गुर्विणी या स्यात् सा स्मृता हंसनादिनी). -पक्षः a particular position o the hand. -पदः a particular weight (कर्ष).

पादम् vermilion.

quick-silver. -बीजम् a goose's egg. -माला a flight of swans; तां हंसमालाः शरदीव गङ्गाम् Ku.1.3. -यानम् a car drawn by swans. -युवन् m. a young goose or swan. -रथः, -वाहनः epithets of Brahman. -राजः a king of geese, a large gander.-लिपिः a particular mode of writing (with Jainas).-लोमशम् green sulphate of iron. -लोहकम् brass.-श्रेणी a line of geese.

"https://sa.wiktionary.org/w/index.php?title=हंसः&oldid=505980" इत्यस्माद् प्रतिप्राप्तम्