ऐककर्म्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐककर्म्यम् [aikakarmyam], 1 Unity of action (Jaina.).

The state of having one fruit; ऐककर्म्यमिति । कर्मशब्देनात्र फल- मुच्यते । क्रियते इति । तद् येषामेकं तानि एककर्माणि । तेषां भाव ऐककर्म्यम् एकफलमित्यर्थः । ŚB. on MS.11.1.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐककर्म्य n. (fr. एक-कर्मन्) , unity of action Jaim.

"https://sa.wiktionary.org/w/index.php?title=ऐककर्म्य&oldid=494057" इत्यस्माद् प्रतिप्राप्तम्