बकुर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बकुर¦ त्रि॰ भास्कर + भयङ्कर + वा पृषो॰।

१ भास्करे

२ भयङ्करेच ऋ॰

१ ।

११

७ ।

२१ भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बकुर [bakura], a. Horrible.

रः Lightning; thunderbolt.

A wind instrument used in battle; अभि दस्युं बकुरेणा धमन्ता Ṛ.v.1.117.21. (Naighaṇtuka gives the first meaning.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बकुर m. (prob.) a horn , trumpet (or other wind instrument used in battle ; See. बाकुर, बेकुरा) RV. i , 117 , 21 ( Naigh. " a thunderbolt , lightning ").

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bakura is mentioned in one passage of the Rigveda,[१] where it is said that the Aśvins made light for the Āryan by blowing their Bakura against the Dasyus. According to the Nirukta,[२] the thunderbolt[१] is meant; but much more probable is Roth's[३] view, that the object blown was a musical instrument. See also Bākura.

  1. १.० १.१ i. 117, 21.
  2. vi. 25. Cf. Naighaṇṭuka, iv. 3.
  3. St. Petersburg Dictionary, s.v.

    Cf. Zimmer, Altindisches Leben, 290;
    Muir, Sanskrit Texts, 5, 466.
"https://sa.wiktionary.org/w/index.php?title=बकुर&oldid=474048" इत्यस्माद् प्रतिप्राप्तम्