चक्रसंवर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रसंवरः, पुं, (चक्रं अविद्याकामकर्म्मादिजन्य- विषयवासनासमूहं इन्द्रियाणां समूहं वा संवृणोति संशमयतीति । सं + वृ + अच् ।) बुद्धभेदः । तत्पर्य्यायः । हेरम्बः २ हेरुकः ३ देवः ४ वज्रकपाली ५ निशुम्भी ६ शशिशेखरः ७ वज्रटीकः ८ । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रसंवर¦ पु॰ चक्रमिन्द्रियचक्रं संवृणोति अच्। वुद्धभेदेत्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रसंवर¦ m. (-रः) The name of a Baud'dha deity; also हेरम्ब। E. चक्र a discus, and संवर who holds.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रसंवर/ चक्र--संवर m. N. of a बुद्ध( वज्र-टीक) L.

"https://sa.wiktionary.org/w/index.php?title=चक्रसंवर&oldid=352533" इत्यस्माद् प्रतिप्राप्तम्