णिव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णिव, इ सेके । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् । इदित् ।) ह्नस्वी । इ, निन्व्यते । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णिव¦ सेके भ्वा॰ पर॰ सक॰ सेट्। इदित्। निन्वति। अनिन्वीत्। निनिन्च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


णिव (इ) णिवि¦ r.
1. cl. (निन्वति प्रणिन्वति) To wet, To moisten, to sprinkle.

"https://sa.wiktionary.org/w/index.php?title=णिव&oldid=393343" इत्यस्माद् प्रतिप्राप्तम्