औत्सायन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्सायन¦ पुंस्त्री उत्स ऋषिभेदस्तस्य गोत्रापव्यम् अश्वा॰ फञ्। उत्सर्षेर्गोत्रापत्ये।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्सायन m. a descendant of उत्सg. अश्वा-दिPa1n2. 4-1 , 110.

"https://sa.wiktionary.org/w/index.php?title=औत्सायन&oldid=253897" इत्यस्माद् प्रतिप्राप्तम्