ऋक्षराज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षराजः, पुं, (ऋक्षाणां भल्लूकानां राजा । राजाहःसखिभ्यष्टच् ।) जाम्बवान् । इति रामा- यणम् ॥ (यथा, हरिवंशे । ३८ । ४१ । “लेभे जाम्बवतीं कन्यामृक्षराजस्य सम्मताम्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षराज¦ पु॰

६ त॰ टच् समा॰।

१ नक्षत्रेशे चन्द्रे

२ भल्लूकेशेजाम्बवति च।
“अथ सिंहं प्रधावन्तमृक्षराजो महा-बलः” हरिवं॰

३९

९ अ॰
“लेभे जाम्बवतीं कन्यामृ-क्षराजस्य सम्मताम्” हरिवं॰

३९
“जाम्बवानृक्षराजेन्द्रः” भाग॰

८ ,

२१ ,

४ । ऋक्षनाथादयोऽप्यत्र।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्षराज/ ऋक्ष--राज m. the lord of the bears (or apes ?) Hariv. R. BhP.

ऋक्षराज/ ऋक्ष--राज m. " lord of the stars " , the moon Vikr.

"https://sa.wiktionary.org/w/index.php?title=ऋक्षराज&oldid=493745" इत्यस्माद् प्रतिप्राप्तम्