औद्दण्डक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्दण्डक¦ त्रि॰ उद्दण्डस्य सन्निकृष्टदेशादि अरीहणा॰ वुञ्। उद्दण्डसन्निकृष्टदेशादौ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्दण्डक mfn. (fr. उद्-दण्ड) , relating to one who holds up a staff g. अरीहणा-दिPa1n2. 4-2 , 80.

"https://sa.wiktionary.org/w/index.php?title=औद्दण्डक&oldid=254139" इत्यस्माद् प्रतिप्राप्तम्