बदरिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदरिः, स्त्री, (बद + बाहुलकादरिः ।) कोलि- वृक्षः । इति शब्दचन्द्रिका ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदरिः [badariḥ], f. The jujube tree.

"https://sa.wiktionary.org/w/index.php?title=बदरिः&oldid=379461" इत्यस्माद् प्रतिप्राप्तम्