झर्झ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्झ, श उक्तौ । भर्त्से । इति कविकल्पद्रुमः ॥ (तुदां-परं-सकं-सेट् ।) श, झर्झती झर्झन्ती । भर्त्सस्तर्ज्जनम् । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्झ¦ उक्तौ भर्त्सने च तुदा॰ पर॰ सक॰ सेट्। झर्झति अझर्झोत्। जझर्झ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्झ¦ r. 1st and 10th cls. (झर्झति झर्झयति-ते)
1. To speak or say.
2. To censure or reprove. r. 1st cl. (झर्झति) To kill or hurt.

"https://sa.wiktionary.org/w/index.php?title=झर्झ&oldid=391072" इत्यस्माद् प्रतिप्राप्तम्