हंसाङ्घ्रि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसाङ्घ्रि¦ पु॰ हंसस्याङ्ध्रिरिव लोहितत्वात्। हिङ्गुले।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसाङ्घ्रि¦ m. (-ङ्घ्रिः) Vermilion. E. हंस a goose, and अङ्घ्रि the foot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसाङ्घ्रि/ हंसा m. " goose-footed " , vermilion L.

"https://sa.wiktionary.org/w/index.php?title=हंसाङ्घ्रि&oldid=506023" इत्यस्माद् प्रतिप्राप्तम्