दक्षिण्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिण्यः, त्रि, (दक्षिणामर्हतीति । “कडङ्कर- दक्षिणाच्छ च ।” ५ । १ । ६९ । इति चका- रात् यत् ।) दक्षिणार्हः । इत्यमरः । ३ । १ । ५ ॥ (यथा, भट्टिः । २ । २९ । “दक्षिण्यदिष्टां कृतमार्त्तिजीनै- स्तद्यातुधानैश्चिचिते प्रसर्पत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिण्य वि।

दक्षिणायोग्यः

समानार्थक:दक्षिणेय,दक्षिणार्ह,दक्षिण्य

3।1।5।2।3

पूज्यः प्रतीक्ष्यः सांशयिकः संशयापन्नमानसः। दक्षिणीयो दक्षिणार्हस्तत्र दक्षिण्य इत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिण्य¦ यि॰ दक्षिणामर्हति यत्। दक्षिणार्हे ऋत्विगादौ
“दक्षिण्यदिष्टं कृतमार्त्विजीनैः” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिण्य¦ mfn. (-ण्यः-ण्या-ण्यं) Meriting a reward. E. दक्षिण a present, and यत् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिण्य/ दक्षि mfn. ( Pa1n2. 5-1 , 69 ) worthy of the sacrificial fee , fit for a sacrificial gift TBr. i , 3 , 3 ; ii , 1

दक्षिण्य/ दक्षि mfn. See. अ-.

"https://sa.wiktionary.org/w/index.php?title=दक्षिण्य&oldid=415011" इत्यस्माद् प्रतिप्राप्तम्