छदः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छदः, पुं, (छदति आच्छादयतीति । छद + अच् ।) पत्त्रम् । (यथा, रामायणे । २ । ५५ । ६ । “ततो न्यग्रोधमासाद्य महान्तं हरितच्छदम् ॥”) पक्षः । ग्रन्थिपर्णवृक्षः । तमालवृक्षः । इति मेदिनी । दे, ५ ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छदः [chadḥ] छदनम् [chadanam], छदनम् 1 A covering, cover; अल्पच्छद, उत्तर च्छद &c.

A wing; अन्यभृतच्छदच्छवेः Śi.16.5; -च्छद- हेम कषन्निवालसत् N.2.69.

A leaf.

A sheath, case; षण्णेम्यनन्तच्छदि यत्त्रिणाभि Bhāg.3.21.18. -Comp. -पत्रः the Bhūrja tree.

"https://sa.wiktionary.org/w/index.php?title=छदः&oldid=372366" इत्यस्माद् प्रतिप्राप्तम्