बधाङ्गक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बधाङ्गक¦ न॰ बधः अङ्गमत्र कप्। कारागृहे त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बधाङ्गक¦ n. (-कं)
1. Poison.
2. Prison. E. बध killing, अङ्ग the body, aff. कन् |

"https://sa.wiktionary.org/w/index.php?title=बधाङ्गक&oldid=379984" इत्यस्माद् प्रतिप्राप्तम्