ऋक्थम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्थम्, क्ली, (ऋच् स्तुतौ ऋच् + “पातॄतुदिवचि- रिचिसिचिभ्यस्थक्” । २ । ७ । इत्युणादिसूत्रेण थक् ।) धनम् । इत्यमरः ॥ स्वर्णम् । इत्युणादिकोषः ॥ (यदुक्तं शब्दार्णवे । “हिरण्यं द्रविणं द्युम्नं विक्म- मृक्थं धनं वसु” ॥) पुत्त्रहीनस्य ऋक्थिनः” । इति याज्ञवल्क्यः । “ऋक्थमूलं हि कुटुम्बं” । इति दायभागे पितृधनविभागकालेऽभिहितम् ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्थम् [ṛktham], [ऋच्-थक्]

Wealth.

(Especially) property, possessions, effects (left at death); see रिक्थ.

Gold. -Comp. -आदानः an inheritor, heir. -ग्रहणम् receiving or inheriting property. -ग्राहः an inheritor or receiver of property.

भागः division of property, partition.

a share, inheritance. -भागिन्, -हर -हारिन् m.

an heir.

a co-heir.

"https://sa.wiktionary.org/w/index.php?title=ऋक्थम्&oldid=247711" इत्यस्माद् प्रतिप्राप्तम्