शंसन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंसन¦ n. (-नं)
1. The act of reciting.
2. Praising.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंसनम् [śaṃsanam], [शंस्-ल्युट्]

Praising.

Telling, relating.

Reciting.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंसन n. reciting , recitation , praise L.

शंसन n. report , announcement , communication R. (applied to शिवHariv. 7425 = वेद-प्रशस्यNi1lak. )

"https://sa.wiktionary.org/w/index.php?title=शंसन&oldid=305381" इत्यस्माद् प्रतिप्राप्तम्