कङ्कुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कुः, पुं, (कङ्कते औद्धत्यं लौल्यं वा प्राप्नोतीति । ककि गतौ + उन् ।) उग्रसेनपुत्त्रः । स तु कंसा- सुरभ्राता । (यथा, श्रीभागवते ९ । २४ । २४ ॥ (“कंसः सुनामा न्यग्रोधः कङ्कः कङ्कुः सुहूस्तथा” ॥) क्वचित् शङ्कुरितिपाठः ।) कङ्गुतृणम् । इति द्वि- रूपकोषः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कुः [kaṅkuḥ], (also कङ्गु) A kind of corn.

"https://sa.wiktionary.org/w/index.php?title=कङ्कुः&oldid=255921" इत्यस्माद् प्रतिप्राप्तम्