यजति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजतिः, पुं, (यज् + बाहुलकात् अतिः ।) यागः । यथा, -- “यजतिषु येयजामहं कुर्य्यान्नानुयाजेषु ।” इति मलमासतत्त्वधृता श्रुतिः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजति¦ पु॰ यज--अतिच्। यागमदे।
“यजतिषु ये यजा-महे नानुयाजेषु” श्रुतिः। तल्लक्षणमुक्तं कात्या॰ श्रौ॰

१ ।

२ ।


“तिष्ठद्धोमा वषट्कारप्रदाना याज्यापुरोऽनु-वाक्यावन्तो यजतयः” सू॰।
“उच्यन्त इति शेषः। तिष्ठताहोमो येषु ते तिष्ठद्धोमाः वषट्कारेण प्रदानं येषु तेवषट्कारप्रदानाः तथा याज्यावन्तः पुरोऽनुवाक्यावन्तसये ते यजतयः उच्यन्ते” कर्कः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजतिः [yajatiḥ], 1 A technical name for those sacrificial ceremonies to which the verb यजति is applied; (see जुहोति for further information).

The act of offering something with reference to some deity; द्रव्यदवताक्रियार्थस्य यजतिशब्देन प्रत्यायनं क्रियते । ŚB. on MS.4.2.27. -Comp. -देशः, -स्थानम् a place south of the sacrificial altar.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजति m. N. of those sacrificial ceremonies to which the verb यजतिis applied (as opp. to जुहोति) Ka1tyS3r. (See. Kull. on Mn. ii , 84 ).

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिदशार्चायाम्
2.2.9
यजति यजते उपतिष्ठते

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजति¦ m. (-तिः) A term for those sacrifices to which the verb यजति is applied, as distinguished from those rites to which the verb जुहोति applies. Sarvajnya-Na4ra4yana renders जुहोति by उपविष्टहोम and यजति by तिष्ठद्धोम् E. यज-अतिच |

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजति स्त्री.
‘वषट्कार’ के साथ खड़े होकर आहवनीय अगिन् में एक आहुति प्रदान करने का कृत्य, जिसके पूर्व में पुरोनुवाक्या एवं ‘याज्या’ होती है ‘तिष्ठद्धोमा वषट्कारप्रदाना याज्यापुरोनुवाक्यावन्तो यजतयः’, का.श्रौ.सू. 1.2.6 (जुहोति के विपरीत)।

"https://sa.wiktionary.org/w/index.php?title=यजति&oldid=479876" इत्यस्माद् प्रतिप्राप्तम्