हठिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हठिक [haṭhika], a. Sudden, violent. -का Great noise, din; भेरीझाङ्कारेण हठिकाकर्णनाक्रान्तभयचण्डिमानं दिग्दन्तावलवलयं विघूर्ण- यन् Dk.1.1.

"https://sa.wiktionary.org/w/index.php?title=हठिक&oldid=506052" इत्यस्माद् प्रतिप्राप्तम्