नकुलीश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नकुलीशः, पुं, (नकुल्या ईशः ।) भैरवविशेषः । यथा, पीठमालायाम् । “नकुलीशः कालिपीठे दक्षपादाङ्गुली मम ॥” हकारः । यथा, -- “हकारो नकुलीशोऽपि हंसः प्राणोऽङ्कुशः प्रिये ! । महेशो नकुली चैव वराहो गगनं रविः ॥ लिङ्गं शून्यो महाशून्यः प्राणश्च परमेश्वरि ! ॥” इति हकारपर्य्याये बीजाभिधानम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नकुलीश¦ पु॰ कालीपीठस्थे भैरवभेदे
“नकुलीशः कालिपीठेदक्षपादाङ्गुली मता” पीठमाला

२ हकारे वर्णाभिधानम्।
“नकुलीशोऽग्निमारूढो वामनेत्रार्द्धचन्द्रभृत्” तन्त्रसारे(ह्री) वीजोद्धारः। नकुलेश्वरादयोऽप्यत्र।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नकुलीश/ नकुली m. ( ली-श)a form of भैरवL.

नकुलीश/ नकुली m. a myst. N. of the sound ह्ib.

"https://sa.wiktionary.org/w/index.php?title=नकुलीश&oldid=337803" इत्यस्माद् प्रतिप्राप्तम्