यजत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजतः, पुं, (यजतीति । यज् + “भृमृदृशियजि- पर्विपच्यमितमिनमिहर्य्यिभ्योऽतच् ।” उणा० ३ । ११० । इति अतच् ।) ऋत्विक् । इति सिद्धान्त- कौमुदी ॥ (ऋषिविशेषः । स तु ऋग्वेदस्य ५ म० ६७ । ६८ । सूक्तयोः ऋषिः ॥ त्रि, यष्टव्यः । यथा, ऋग्वेदे । १ । १८१ । ३ । “अहंपूर्ब्बो यजतो धिष्ण्या यः ॥” “यजतो यष्टव्यः ।” इति तद्भाष्ये सायणः ॥ तथा च तत्रैव । २ । ५ । ८ । “यथा विद्बा~ अरं करद्विश्वेभ्यो यजतेभ्यः ।” “यजतेभ्यः सर्व्वेभ्यो यजनीयेभ्यो देवेभ्यः ।” इति तद्भाष्ये सायणः ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजत¦ m. (-तः) The officiating priest at a sacrifice. E. यज् to worship, अतच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजत [yajata], a.

Holy, divine.

Adorable.

Dignified, sublime.

तः An officiating priest (at a sacrifice).

An epithet of Śiva.

The moon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजत mf( आ)n. worthy of worship , adorable , holy , sublime RV. ([ cf. Zd. yazata])

यजत m. a priest(= ऋत्व्-इज्) L.

यजत m. the moon L.

यजत m. N. of शिवL.

यजत m. (with आत्रेय) of a ऋषि(author of RV. v , 67 , 68 ) Anukr.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


YAJATA : A Yajñakartā (Performer of Yajñas) celebrated in the Ṛgveda.


_______________________________
*3rd word in right half of page 890 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Yajata occurs in a hymn of the Rigveda,[१] where he is apparently a Ṛṣi or a sacrificer.

  1. v. 44, 10, 11. Cf. Ludwig, Translation of the Rigveda, 3, 138.
"https://sa.wiktionary.org/w/index.php?title=यजत&oldid=474318" इत्यस्माद् प्रतिप्राप्तम्