ऋजीति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजीति¦ पु॰ ऋजु गच्छति ई--गतौ क्तिच् पृ॰। ऋजुगामिनिवाणे
“ऋजीते! परि वृन्धि नोऽश्मा” ऋ॰

६ ,

७५ ,

१२ ।
“ऋजु गच्छति ऋजीतिरिषुः” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजीतिः [ṛjītiḥ], f. Ved. Burning, sparkling.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋजीति mfn. (fr. ऋजुand इSa1y. ), going or tending upwards RV.

"https://sa.wiktionary.org/w/index.php?title=ऋजीति&oldid=248053" इत्यस्माद् प्रतिप्राप्तम्