ऊर्द्धकर्म्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध(र्द्ध्व)कर्म्मन्¦ न॰ ऊर्द्धं ऊर्द्ध्वदेशप्राप्त्यर्थं कर्म क्रिया। उत्थानक्रियायाम् उदोऽनूर्द्ध्वकर्मणि” पा॰। ऊर्द्ध्वचे-ष्टोर्द्धक्रियादयोऽय्यत्र। बहु॰ स॰। तत्कर्म्मवति त्रि॰स्त्रियां वा डाप्।

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्धकर्म्मन्&oldid=246734" इत्यस्माद् प्रतिप्राप्तम्