नखदारण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखदारण¦ न॰ नखं दार्य्यतेऽनेन दारि--करणे ल्युण्। नख-निकृन्तने नापितास्त्रभेदे (नरहुन)।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखदारण¦ m. (-णः) A falcon. E. नख a nail, and दारण tearing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखदारण/ नख--दारण m. " tearing with the claws " , falcon , hawk L.

"https://sa.wiktionary.org/w/index.php?title=नखदारण&oldid=338804" इत्यस्माद् प्रतिप्राप्तम्