घनवल्ली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनवल्ली, स्त्री, (घना घनरसा वल्लो लता ।) अमृतस्रवा लता । इति राजनिर्घण्टः ॥ (घनस्य मेघस्य वल्लीव इति विग्रहे विद्युत् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनवल्ली¦ स्त्री घनस्य मेघस्य वल्लीव।

१ विद्युति

२ अमृतस्रवा-लतायाम् राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनवल्ली¦ f. (-ल्ली) Lightning. E. घन and वल्ली a creeper. घनस्य मेघस्य वल्लीव | विद्यु ति |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घनवल्ली/ घन--वल्ली f. id. L.

घनवल्ली/ घन--वल्ली f. the plant अमृतसवाL.

"https://sa.wiktionary.org/w/index.php?title=घनवल्ली&oldid=348298" इत्यस्माद् प्रतिप्राप्तम्