भक्ष

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्ष क भक्षे । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।) क भक्षयति । इति दुर्गादासः ॥

भक्ष ञ भक्षणे । इति कविकल्पद्रुमः ॥ (भ्वा०- उभ०-सक०-सेट् ।) ञ भक्षति भक्षते । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्ष¦ अदने चु॰ उभ॰ सक॰ सेट्। भक्षयति--ते अबभक्षत्--ततस्य भ्वादित्वमपीत्येके भक्षति अभक्षीत्। उभयपदित्व-मस्येत्यन्ये भक्षते अभक्षिष्ट।

भक्ष¦ पु॰ भक्ष--भावे कर्मणि वा घञ्।

१ अशने

२ भक्ष्ये च।
“वषट् कर्तुः प्रथमभक्षः” श्रुतिः उञ्छा॰ अन्तोदात्ततास्य
“गावः सोमस्य प्रथमस्य भक्षाः” सि॰ कौ॰ धृतश्रुतिः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्षः [bhakṣḥ], 1 Eating.

Food, eatables; ममेप्सितः । भक्षः (त्वं) प्रीणय मे देहं चिरमाहारवर्जितम् Rām.5.58.4;7.69.15; यद्ययं क्रियते भक्षस्तर्हि मां खाद पूर्वतः Bhāg.9.9.33.

Drink, drinking (Ved.). -Comp. -कारः a cook. -पत्री betel pepper.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्ष m. drinking or eating , drink or (in later language) food RV. etc. etc. (often ifc. , with f( आ). , having anything for food or beverage , eating , drinking , living upon)

"https://sa.wiktionary.org/w/index.php?title=भक्ष&oldid=286477" इत्यस्माद् प्रतिप्राप्तम्