रक्तसन्दशिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तसन्दशिका, स्त्री, (रक्ताय रक्तपानाय सम्यक् दशतीति । दन्श + ण्वुल् । टापि अत इत्वञ्च ।) जलौका । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=रक्तसन्दशिका&oldid=160459" इत्यस्माद् प्रतिप्राप्तम्