ऋत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋत, गत्याम् । स्पर्द्धने । ऐश्वर्य्ये । घृणायाम् । इति कविकल्पद्रुमः ॥ (भ्वादिं-परं-ईयङ्पक्षे आत्मं- गत्यर्थे सकं, अन्यार्थे-अकं-सेट् ।) घृणा दया । ऋतीयते जनः स्पर्द्धते ईश्वरो भवति । किञ्चि- द्दयते गच्छति वेत्यर्थः । अरे तु ईयङोऽप्राप्तिपक्षे परस्मैपदमेव । आर्त्तीत् आनर्त्त इत्यादि । इति दुर्गादासः ॥

ऋतम्, क्ली, (ऋ + क्त ।) उञ्छशिलम् । (यथा, मनुः । ४ । ४ -- ५ ॥ “ऋतामृताभ्यां जीवेत्तु मृतेन प्रमृतेन वा । सत्यानृताभ्यामपि वा न श्ववृत्त्या कदाचन ॥ ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् । मृतन्तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम्” ॥) जलम् । (यथा, ऋग्वेदे । ७ । १०१ । ६ । “तन्म ऋतं पातु शतशारदाय” । “ऋतमुदकम्” । इति भाष्यम् ॥) सत्यं इति मेदिनी ॥ (यथा, मनुः । ८ । ८२ । “साक्ष्येऽनृतं वदन् पाशैर्बध्यते वारुणैर्भृशम् । “विवशः शतमाजातीस्तस्मात् साक्ष्यं वदेदृतम्” ॥ कर्म्मफलं । यथा, “ऋतं पिवन्तौ सुकृतस्य लोके” । इति श्रुतिः ॥ विष्णुः ॥ यथा, महाभारते । १ । १ । २५३ । “भगवान् वासुदेवश्च कीर्त्त्यतेऽत्र सनातनः । स हि सत्यमृतञ्चैव पतित्रं पुण्यमेव च । शाश्वतं ब्रह्म परमं धुवं ज्योतिः सनातनम्” ॥ पुं, सूर्य्यः । यथा, शतपथब्राह्मणे । “ब्रह्म वा ऋतं ब्रह्म हि मित्रो ब्रह्म ऋतं ब्रह्म एवायुः” ॥ परब्रह्म । यथा, श्रुतिः । “ऋतमेकाक्षरं ब्रह्म” ॥ सत्याचारः । यथा, ऋग्वेदे । १ । १३७ । २ । “सुतो मित्राय वरुणाय पीतये चारूरृताय पीतये” ॥ “ऋताय सत्याचाराय” । इति दया- नन्दभाष्यम् ॥ रुद्रः । यथा, सामगानां सन्ध्यामन्त्रे रुद्रोपस्थाने । “ऋतमित्यस्य कालाग्नी रुद्र ऋषि- रनुष्टुप्छन्दो रुद्रो देवता रुद्रोपस्थाने विनि- योगः” ॥ देवमेदः । यथा, ऋग्वेदे । ४ । २३ । ८ । “ऋतस्य हि सुरुषः सन्ति पूर्ब्बीरृतस्य धीति- र्वृजिनानि हन्ति” । “ऋतस्य ऋतदेवस्य” । इति भाष्यम् ॥ यज्ञः । यथा, ऋग्वेदे । १ । १४५ । ५ । “ऋतचिद्धि सत्यम्” । “ऋतस्य यज्ञस्य जलस्य वा चित् ज्ञाता” । इति भाष्यम् ॥ अग्नेरृषि- भेदः । यथा, यजुषि । १७ । ८२ । “ऋतश्च सत्यश्च” । इति ॥)

ऋतः, त्रि, (ऋ + क्त ।) दीप्तः । पूजितः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋत नपुं।

सत्यवचनम्

समानार्थक:सत्य,तथ्य,ऋत,सम्यक्

1।6।22।1।3

सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति। शब्दे निनादनिनदध्वनिध्वानरवस्वनाः॥

पदार्थ-विभागः : , गुणः, शब्दः

ऋत नपुं।

खलादिपतितधान्यसङ्ग्रहः

समानार्थक:उञ्छशिल,ऋत

2।9।2।2।6

स्त्रियां कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः। सेवा श्ववृत्तिरनृतं कृषिरुञ्छशिलं त्वृतम्.।

पदार्थ-विभागः : वृत्तिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋत¦ गतौजुप्सायाञ्च सौत्रः सक॰ सेट् सार्वधातुके ईयङ् आत्म॰आर्द्धधातुके वा ईयङ् ईयङभावे पर॰। ऋतीयते ऋती-यीत ऋतीयताम् आर्त्तीयत। आर्त्तीयिष्ट आर्त्तीत्। ऋतीयाम्--बभूव आस चक्रे आनर्त्त। ऋतीयिता-अर्त्तिता। ऋतीयिषीष्ट ऋत्यात्। ऋतीयिष्यते अर्त्ति-ष्यति। आर्त्तीयिष्यत आर्त्तिष्यत्। ऋतीयमानः भावे अ। ऋतीया।
“तस्मान्नर्तीयेरन् स योहैवं विद्वान् नर्त्ती-यतेऽप्रियं द्विषतां करोति” शत॰

३ ,

४ ,

२ ,

३ । ते हर्त्ती-यमाने ऊचतुः

३ ,

६ ,

२ ,

३ । यद्वै सेनायां च समितौचर्त्तीयन्ते”

८ ,

६ ,

१ ,

१६ ।

ऋत¦ न॰ ऋ--क्त।
“ऋतमुञ्छशिल ज्ञेय” मित्युक्ते ब्राह्म-णस्य

१ उपजीव्यवृत्तिभेदे

२ मोक्षे,

३ जले,
“तन्म ऋतं पातुशतशारदाय” ऋ॰

७ ,

१०

१ ,

६ ।
“ऋतमुदकम्” भा॰।
“न गावो नक्षन्नृतं जरितारस्त इन्द्र!” ऋ॰

७ ,

२३ ,

४ ।
“ॠतमुदकम्” भा॰
“ऋतस्य धाराः सुदुघा दुहानाः” ऋ॰

७ ,

४३ ,


“गोजा ऋतजा अद्रिजा ऋतम्” ऋ॰

४ ,

४० ,

५ ।

४ कर्मफले
“ऋतं पिवन्तौ सुकृतस्य लोके” श्रुतिः

५ सुप्रियेषाक्ये

६ मानसादिसत्ये च।

७ दीप्ते,

८ पूजिते च त्रि॰।

९ यज्ञे पु॰
“पीताये चारुरृताय पीतये” ऋ॰

१ ,

१ ,

३७ ,

२ ।
“ऋताय यज्ञाय” भा॰।
“चारु ऋतायपीतये

९ ,

१७ ,

८ ।
“ऋताय यज्ञाय” भा॰

१० सूर्य्ये पु॰।
“एष ते योनिरृतायुभ्याम्” यजु॰

७ ,

१०
“ऋतायुभ्यांमित्रावरुणाभ्याम्। ऋतशब्देन मित्रः आयुशब्देनवरुणः” वेददी॰।
“ब्रह्म वा ऋतं ब्रह्म हि मित्रो ब्रह्म-हृयतं वरुण एवायुः” शत॰ ब्रा॰

४ ,

१ ,

४ ,

१० ।

११ आदित्येन॰।
“ऋतं सत्यमृतं सत्यम्” यजु॰

११ ,

४७ ,
“ऋतमा-दित्यः” वेददी॰। ऋतमिति मन्ताव्ययमिति तु न्याय्यम्
“ऋतञ्च सत्यञ्चाभीद्धात्” अघमर्षणोक्तेः

१२ परब्रह्मणि।
“ऋतमकाक्षरं ब्रह्म सत्यं स्थानमनन्तकम्” स्मृ॰

१३ सत्येत वाक्यादौ।
“सतीं वाचमृतां कर्त्तुमर्हसि त्वमरि-[Page1429-b+ 38] न्दम!” भा॰ आश्व॰

६७ ।
“तस्मात् साक्ष्यं वदेदृतम्”
“साक्ष्यं पृच्छेदृतं द्विजान्” मनुः।
“सर्वमेतदृतं मन्ये यन्मांवदसि केशव!” गीता

१४ तद्वति च त्रि॰।

१५ ऋतदेवना-मके देवभेदे पु॰।
“ऋतस्य हि शुरुधः सन्ति” ऋ॰

४ ,

२३ ,


“ऋतस्य ऋतदेवस्य” भा॰।
“गर्भमृतस्पतिः” ऋ॰

६ ,



८ ,

५ ।
“ऋतस्य यज्ञस्योदकस्य वा पतिः” भा॰ पृषो॰सुडागमः
“ऋतचिद्धि सत्यः” ऋ॰

१ ,

१४

५ ,

५ ।
“ऋतस्ययज्ञस्य जलस्य वा चित् चेतयिता ज्ञाता” भा॰।

१६ वह्ने-रृषिभेदे
“ऋतश्च सत्यश्च ध्रुवश्च वरुणश्च” यजु॰

१७ ,

८२ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋत¦ r. 6th cl. (ऋतति)
1. To go.
2. To have power.
3. To domineer.
4. To hate.

ऋत¦ mfn. (-तः-ता-तं)
1. Gone.
2. Enlightened, luminous.
3. Worshipped, respected.
4. True. n. (-तं)
1. Gleaning.
2. Water.
3. Truth. E. ऋ to go, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋत [ṛta], a. [ऋ-क्त]

Proper, right.

Honest, true; सर्वमेतदृतं मन्ये यन्मां वदसि केशव Bg.1.14; Ms.8.82.

Worshipped, respected.

Bright, luminous (दीप्त)

Gone, risen, moved, affected by; सुखेन ऋतः = सुखार्तः ऋते च तृतीयासमासे Vārt. on P.VI.1.89; so दुःखः˚, काम˚. -तम् ind. Rightly, properly.

तः A sacrifice.

The sun (n. also). -तम् (Not usually found in classical literature)

A fixed or settled rule, law (religious).

Sacred custom, pious action. यस्तनोति सतां सेतुमृतेनामृतयोनिना Mb.12.47.49.

Divine law, divine truth.

Absolution. मर्त्यानामृतमिच्छताम् Bhāg.1.16.7.

Water; सत्यं त्वा ऋतेन परिषिञ्चामि.

Truth (in general), right; ऋतं वदिष्यामि T. Up.1.1.1. ऋतानृते Ms.1.29, 2.52,8.61,14.

Truth (personified as an object of worship; in later Sanskrit regarded as a child of Dharma).

Livelihood by picking or gleaning grains in a field (as opposed to the cultivation of ground); ऋतमुञ्च्छशिलं वृत्तम् Ms.4.4.

The fruit of an action; एकं चक्रं वर्तते द्वादशारं षण्णाभिमेकाक्षमृतस्य धारणम् Mb.1.3. 62.

Agreeable speech; ऋतं च सूनृता वाणी कविभिः परिकीर्तिता Bhāg.11.19.38.

N. of an Āditya.

The Supreme Spirit. (In the Vedas ऋत is usually interpreted by Sāyaṇa to mean 'water', 'sun' or 'sacrifice', where European scholars take it in the sense of 'divine truth', 'faith' &c.). -Comp. -जा, -जात a. Ved.

of a true nature, sprung from sacred truth; अब्जा गोजा ऋतजा अद्रिजा ऋतम् Rv.4.4.5.

Well-made, excellent; Rv.3.58.8. -जातसत्य a. (Sāy.) born for the sake of sacrifice and having true result. -जित् a. Ved. gaining the right; Vāj.17.83.-ज्ञा a. (Sāy.) knowing the sacrifice, familiar with the sacred law. -द्युम्न a. shining with truth; Rv.9. 113.4. -धामन् a.

of a true or pure nature.

having an imperishable place. -m. N. of Viṣṇu.-धीति a. Ved. of true disposition; or receiving true praise. -ध्वजः N. of Śiva. -नी a. leading in the right way; Rv.2.27.12. -पर्णः = ऋतुपर्णः q. v. -पेयः a sacrifice lasting one day. -पेशस् a. Ved. having a perfect shape; Rv.5.66.1. -m. one whose form consits of water; i. e. Varuṇa.

प्सुः a god who consumes sacrificial food; Rv.1.18.3.

one whose form is truth. -युक्तिः f. true application of a hymn; Rv.1.61.1. -युज् a. going to sacrifice. -वाकः Ved. true speech; Rv.9.113.2. -सद् a. dwelling in the sacrifice or truth; Rv.4.4.5. -m. fire,-सदनम् -नी the right or usual alter. -साप् a. pervading truth; steady in religious belief. -सामन् n. N. of a Sāman; Ārṣeya Br. -स्था a. standing right; स हि दिवः स पृथिव्या ऋतस्था. Av.4.1.4.

ऋत [ṛta] ता [tā] यु [yu], (ता) यु a. Desirous of sacrifice; त्वं न इन्द्र ऋतयुः Rv.8.7.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋत mf( आ)n. met with , afflicted by (with instr. ) TS. v

ऋत mf( आ)n. proper , right , fit , apt , suitable , able , brave , honest RV. VS. xvii , 82

ऋत mf( आ)n. true MBh. BhP. Mn. viii , 82 ; 87 Bhag. etc.

ऋत mf( आ)n. worshipped , respected L.

ऋत mf( आ)n. enlightened , luminous L.

ऋत m. N. of a रुद्रMBh.

ऋत m. of a son of मनुचाक्षुषBhP. iv , 13 , 16

ऋत m. of a son of विजयVP.

ऋत n. fixed or settled order , law , rule ( esp. in religion)

ऋत n. sacred or pious action or custom , divine law , faith , divine truth (these meanings are given by BRD. and are generally more to be accepted than those of native authorities and marked L. below) RV. AV. VS. S3Br. etc.

ऋत n. truth in general , righteousness , right RV. AV. MBh. Mn. viii , 61 ; 104 Pan5cat. etc.

ऋत n. figuratively said of gleaning (as the right means of a Brahman's obtaining a livelihood as opposed to agriculture , which is अनृत) Mn. iv , 4 ff.

ऋत n. promise , oath , vow Ta1n2d2yaBr. La1t2y.

ऋत n. truth personified (as an object of worship , and hence enumerated among the sacred objects in the Nir. )

ऋत n. water L.

ऋत n. sacrifice L.

ऋत n. a particular sacrifice L.

ऋत n. the sun L.

ऋत n. wealth L.

ऋत n. ( ऋतम्इ, to go the right way , be pious or virtuous RV. )

ऋत n. truly , sincerely , indeed RV. MBh. i.

ऋत ऋति, ऋतुSee. p. 223 , col. 2 - p. 224 , col. 1.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of चाक्षुष Manu and नड्वला. भा. IV. १३. १६.
(II)--the son of Vijaya and father of Sunaka (Sunaya-वि। प्।). भा. IX. १३. २५-26; वा. ८९. २२. Vi. IV. 5. ३१.
(III)--a तुषित god. Br. II. ३६. १२.
(IV)--a Sukha god. Br. IV. 1. १८.
(V)--the १२थ् Manu of the future. M. 9. ३६.
(VI)--a son of अङ्गिरस्. M. १९६. 2.
(VII)--one of the names of the third मरुत् गण। वा. ६२. ४३; ६७. १२६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ṚTA I : One of the 11 Rudras. (M.B. Anuśāsana Parva, Chapter 150, Verse 12).


_______________________________
*1st word in left half of page 653 (+offset) in original book.

ṚTA II : See under the word Pramṛta.


_______________________________
*2nd word in left half of page 653 (+offset) in original book.

ṚTA III : This word has a general meaning “truth”. Besides, in Agni Purāṇa, Chapter 152, we see that it also means “Something obtained by begging”.


_______________________________
*3rd word in left half of page 653 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ऋत&oldid=493793" इत्यस्माद् प्रतिप्राप्तम्