आकिदन्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकिदन्ति¦ पु॰

१ देशभेदे

२ तद्देशवासिनि च। दामन्या॰आयुधजीविसंघार्थे छ। आकिदन्तीयः तद्देशीयायु-जीविसंघे। बहुषु छस्य लुक्। आकिदन्तयः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकिदन्ति m. N. of a prince [or f( न्ती). of a princess Ka1s3. ] , ( g. दामन्य्-आदिSee. )

"https://sa.wiktionary.org/w/index.php?title=आकिदन्ति&oldid=214368" इत्यस्माद् प्रतिप्राप्तम्