पक्तृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्ता, [ऋ] त्रि, (पचतीति । पच पाके + “ण्वुल्तृचौ” । ३ । १ । १३३ । इति तृच् ।) पाककर्त्ता । (यथा अथर्व्ववेदे । १० । ९ । ७ । “ये ते देवि ! शमितारः पक्तारो ये च तेजनाः” ॥) अग्नौ पुं । यथा । आग्नेये २ अध्यायः ॥ “अन्नस्रष्टा च पक्ता च पचभोक्ता पचे नमः” ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्तृ¦ त्रि॰ पच--तृन्।

१ पाककर्त्तरि

२ अग्नौ पु॰ अग्निपु॰

२ अ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्तृ¦ mfn. (-क्ता-क्त्री-क्तृ) Who or what ripens or cooks. m. (-क्ता)
1. The digestive faculty.
2. Fire. E. पच् to cook, &c. तृच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्तृ [paktṛ], a.

Who or what cooks.

Cooking.

Stimulating, digesting.

Ripening. -m.

Fire (especially in the stomach).

A cook.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्तृ mfn. who or what cooks or roasts or bakes (with gen. ) AV. S3Br. MBh. etc.

पक्तृ mfn. digestive , promoting digestion Sus3r.

पक्तृ m. or n. the digestive fire , force of digestion Car.

"https://sa.wiktionary.org/w/index.php?title=पक्तृ&oldid=405075" इत्यस्माद् प्रतिप्राप्तम्