रक्तबीज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तबीजः, पुं, (रक्तवर्णं बीजमस्य ।) दाडिमः । इति राजनिर्घण्टः ॥ (अरिष्टकफलः । रीटा इति ख्यातः । तत्पर्य्यायो यथा, -- “अरिष्टकस्तु माङ्गल्यः कृष्णवर्णोऽर्थसाधनः । रक्तबीजः पीतफेनः फेनिलो गर्भपातनः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ रक्तं शोणितं बीजं कारणमस्य ।) असुर- विशेषः । स च शुम्भनिशुम्भसेनापतिः देव्या हतश्च । यथा, -- “पलायनपरान् दृष्ट्वा दैत्यान् मातृगणार्दितान् । योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः ॥ रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः । समुत्पतति मेदिन्यास्तत्प्रमाणस्तदासुरः ॥ युयुधे स गदापाणिरिन्द्रशक्त्या महासुरः । ततश्चैन्द्री स्ववज्रेण रक्तबीजमताडयत् ॥ कुलिशेनाहतस्याशु तस्य सुस्राव शोणितम् । समुत्तस्थुस्ततो योधास्तद्रूपास्तत्पराक्रमाः ॥ यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः । तावन्तः पुरुषा जातास्तद्बीर्य्यबलविक्रमाः ॥ तस्याहतस्य बहुधा शक्तिशूलादिभिर्भुवि । पपात यो वै रक्तौघस्तेनासञ्छतशोऽसुराः ॥ तैश्चासुरासृक्सम्भूतैरसुरैः सकलं जगत् । व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ॥ तान् विषण्णान् सुरान् दृष्ट्वा चण्डिका प्राह- सत्वरा । उवाच कालीं चामुण्डे ! विस्तरं वदनं कुरु ॥ मच्छस्त्रपातसम्भूतान् रक्तबिन्दून् महासुरान् । रक्तबिन्दोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिता ॥ भक्षयन्ती चर रणे तदुत्पन्नान् महासुरान् । एवमेष क्षयं दैत्यः क्षीणरक्तो गमिष्यति ॥ भक्ष्यमाणास्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे । इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् ॥ मुखेन काली जगृहे रक्तबीजस्य शोणितम् । तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् ॥ यतस्ततस्तद्वक्त्रेण चामुण्डा संप्रतीच्छति । मुखे समुद्गता येऽस्या रक्तपातान्महासुराः । तांश्चखादाथ चामुण्डा पपौ तस्य च शोणितम् ॥ देवी शूलेन वज्रेण वाणैरसिभिरृष्टिभिः । जघान रक्तबीजं तं चामुण्डापीतशोणितम् ॥ स पपात महीपृष्ठे शस्त्रसंघसमाहतः । नीरक्तश्च महीपाल ! रक्तबीजो महासुरः ॥ ततस्ते हर्षमतुलमवापुस्त्रिदशा नृप ! । तेषां मातृगणो जातो ननर्त्तासृङ्मदोद्धतः ॥” इति मार्कण्डेये देवीमाहात्म्यम् ॥ (महिषासुरपिता दानवो रम्भ एव जन्मान्तरे रक्तबीजो जातः । यथा, देवीभागवते । ५ । २ । ४४ -- ४९ । “मृतं रम्भं समानीय यक्षास्ते परमं प्रियम् । चितायां रोपयामासुस्तस्य देहस्य शुद्धये ॥ महिषी सा पतिं दृष्ट्वा चितायां रोपितं तदा । प्रवेष्टुं सा मतिं चक्रे पतिना सह पावकम् ॥ वार्य्यमाणापि यक्षैः सा प्रविवेश हुताशनम् । ज्वालामालाकुलं साध्वी पतिमादाय वल्लभम् ॥ महिषस्तु चितामध्यात् समुत्तस्थौ महाबलः । रम्भोऽप्यन्यद्वपुः कृत्वा निःसृतः पुत्त्रवत्सलः ॥ रक्तबीजोऽप्यसौ जातो महिषोऽपि महाबलः । अभिषिक्तस्तु राज्येऽसौ हयारिरसुरोत्तमैः ॥ एवं स महिषो जातो रक्तबीजश्च वीर्य्यवान् । अवध्यस्तु सुरैर्द्दैत्यैर्मानवैश्च नृपोत्तम ! ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तबीज/ रक्त--बीज m. the pomegranate tree L.

रक्तबीज/ रक्त--बीज m. N. of a physician Ma1rkP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an Asura killed by दुर्गा. Br. IV. २९. ७६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RAKTABĪJA :

1) General. Rebirth of Rambhāsura, father of Mahi- ṣāsura. Stories of Raktabīja and Rambhāsura are inextricably intertwined.

2) Origin of Raktabīja. Once upon a time there lived an asura king called Danu. His two sons, Rambha and Karambha who had no children, did tapas at Pañcanada for the blessing of having issues. Rambha and Karambha meditated upon Mālavaṭa Yakṣa, the former seated at the centre of the five fires and the latter standing in the water. Indra in the guise of a crocodile dragged Karambha away by the feet and killed him. Angry at the death of his brother, Rambha decided to cut off his head and offer it in fire. When he was about to do so, Agni appeared and told him that suicide was worse than killing others, and promised to grant him what- ever he desired. Accordingly Rambha requested Agni for a son more effulgent than the latter, who would conquer the three worlds and would not be defeated even by the Devas and the Asuras. Rambha further wanted that son to be as powerful as Vāyu, exceptionally handsome and skilled in archery.

Agni blessed Rambha that he would have, as desired, a son by the woman whom he coveted. On his way back home he saw a beautiful she-buffalo, which he married. He took the buffalo which got pregnant by him, to Pātāla to protect it from the attack by other buffaloes. One day another buffalo felt a passion for Rambha's wife and in the fight that ensued Rambha was killed by it. Rambha's wife died in his funeral pyre. It was from the centre of the fire that the very powerful Mahiṣāsura was born. Rambhāsura also rose from the fire under the name Raktabīja. (Vāmana Purāṇa, Chapter 17; Devī Bhāgavata, 5th Skandha).

3) Boon to Raktabīja. Raktabīja secured from Śiva a boon according to which if one drop of blood from his body fell on the battlefield, many Raktabījas would arise from the blood and fight the enemies. Each of these Raktabījas would also be like the others in the matter of strength, form and weapons. (Devī Bhāga- vata, 5th Skandha).

4) His death. War between Devas and Asuras broke out and in the fight between Devī and Raktabīja blood from his body flowed. When Devī found it impossible to kill the lakhs of Raktāsuras who arose from the blood, she resorted to a trick. She asked Cāmuṇḍī to lick off the blood flowing from Raktabīja before it fell on the ground. Accordingly Devī began killing the asuras and Cāmuṇḍī consuming their blood and flesh. When the artificial Raktabījas were all killed thus, the original Raktabīja alone remained and in the fight between them, Devī cut off his head with her sword. Cāmuṇḍī did not permit even a drop of blood to fall on the ground. (Devī Bhāgavata, 5th Skandha).


_______________________________
*6th word in right half of page 629 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=रक्तबीज&oldid=503700" इत्यस्माद् प्रतिप्राप्तम्