रक्तरणु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तरणु¦ पु॰ रक्ता रेणवोऽस्य।

१ पलाशकलिकायाम्

२ सि-न्दूरे च मेदि॰

३ पुन्नागे राजनि॰।

"https://sa.wiktionary.org/w/index.php?title=रक्तरणु&oldid=388120" इत्यस्माद् प्रतिप्राप्तम्