ऐङ्गुदम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐङ्गुदम्, क्ली, (इङ्गुद्या इदम् । “प्लक्षादिभ्योऽण्” ४ । ३ । १६४ । विधानसामर्थ्यान्नाणो लुक् ।) इङ्गु- दीवृक्षस्य फलम् । इत्यमरः ॥ (“स्निग्धोष्णं तिक्तमधुरं वातश्लेष्मघ्नमैङ्गुदम्” ॥ इति सूत्रस्थाने । ४६ अ । सुश्रुतेनोक्तम् ॥)

"https://sa.wiktionary.org/w/index.php?title=ऐङ्गुदम्&oldid=121274" इत्यस्माद् प्रतिप्राप्तम्