मङ्क्षुण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्क्षुणम्, क्ली, (मङ्क्षण । पृषोदरादित्वात् साधुः ।) जङ्घात्राणम् । इति त्रिकाण्डशेषः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्क्षुण¦ n. (-णं) Cuisses or greaves, armour for the thighs or legs; a sort of iron chain-work petticoat, coming down to the knees, is still worn in some parts of India.

"https://sa.wiktionary.org/w/index.php?title=मङ्क्षुण&oldid=312655" इत्यस्माद् प्रतिप्राप्तम्