शकलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकलः, पुं, क्ली, (शक् + कलः ।) एकदेशः । (यथा, मनुः । ६ । ८८ । “प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ॥”) खण्डम् । यथा, -- “भित्तं शकलखण्डे वा पुंस्यर्द्धोऽर्द्ध्वं समेऽंशके ॥” इत्यमरः ॥ (यथा, मनुः । १ । १३ । “ताभ्यां स शकलाभ्याञ्च दिवंभूमिञ्चनिर्म्ममे ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकलः [śakalḥ] लम् [lam], लम् [शक्-कलक् Uṇ.1.19]

A part, portion, piece, fragment, bit; ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे Ms.1.13; उपलशकलमेतद्भेदकं गोमयानाम् Mu.3.15; R.2.46;5.73.

A pot-sherd; प्रतिगृह्य पुटेनैव पाणिना शकलेन वा Ms.6.28.

A spark; उद्यत्कृशानुशकलेषु खुराभि- घातात्.

लम् Bark.

The scales (of a fish).

A half; as in चन्द्रशकलम्.

Cinnamon.

"https://sa.wiktionary.org/w/index.php?title=शकलः&oldid=305787" इत्यस्माद् प्रतिप्राप्तम्