मः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मः, पुं, (माति निर्म्माति जगदिति । मा + कः ।) शिवः । चन्द्रमाः । ब्रह्मा । इत्येकाक्षरकोषः ॥ यमः । समयः । विषम् । मधुसूदनः । इति मेदिनी । मे, १ ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मः [mḥ], 1 Time.

Poison.

A magical formula.

The moon.

N. of Brahman; मकारेणोच्यते ब्रह्मा.

Of Viṣṇu.

Of Śiva.

Of Yama.

(In prosody) A syllabic foot (गण) consisting of three long syllables; मो भूमिस्त्रिगुरु श्रियं दिशति यः V. Ratna.

N. of the fifth (मध्यम) note in music.

मम् Water.

Happiness, welfare.

"https://sa.wiktionary.org/w/index.php?title=मः&oldid=311514" इत्यस्माद् प्रतिप्राप्तम्