वक्त्रपट्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्रपट्टः, पुं, (वक्त्रस्य पट्ट इव ।) अश्वान्नभोजन- पात्रम् । तोबडा इति भाषा । तत्पर्य्यायः । तलिका २ तलसारकम् ३ । इति हेमचन्द्रः । ४ । ३१७ ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्रपट्ट¦ m. (-ट्टः) A bag containing corn tied round a horse's head. E. वक्त्र the mouth, पट्ट a cloth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्त्रपट्ट/ वक्त्र--पट्ट m. " nose-bag " , a bag containing corn tied round a horse's head L.

"https://sa.wiktionary.org/w/index.php?title=वक्त्रपट्ट&oldid=233364" इत्यस्माद् प्रतिप्राप्तम्