दक्षिणाकाल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणाकाल/ दक्षिणा--काल m. the time of receiving the sacrificial fee Ka1tyS3r. S3a1n3khS3r.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणाकाल पु.
(दक्षिणायाः कालः) यज्ञीय उपहारों के वितरण का समय, मा.श्रौ.सू. 9.2.5.1.। दक्षिणागिन्

"https://sa.wiktionary.org/w/index.php?title=दक्षिणाकाल&oldid=478613" इत्यस्माद् प्रतिप्राप्तम्