औपधिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपधिक [aupadhika], a. (-की f.) Deceitful, deceptive. -कः An extortioner of money; Ms.9.258.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औपधिक mfn. (fr. उप-धि) , deceitful , deceptive

औपधिक m. an impostor , cheat Car.

औपधिक m. an extortioner of money Mn. ix , 258 , ( चो-पधिकाmisprint for चौ-पधिका.)

"https://sa.wiktionary.org/w/index.php?title=औपधिक&oldid=494238" इत्यस्माद् प्रतिप्राप्तम्