खञ्जनाकृतिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जनाकृतिः, स्त्री, (खञ्जनस्याकृतिरिवाकृतिरस्य ।) खञ्जनविशेषः । इति शब्दचन्द्रिका ॥ तत्- पर्य्यायः । हापुत्त्रिका २ खञ्जनिका ३ सर्षपी ४ । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=खञ्जनाकृतिः&oldid=130379" इत्यस्माद् प्रतिप्राप्तम्