फणिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणी, [न्] पुं, (फणास्त्यस्येति । फणा + “ब्रीह्या- दिभ्यश्च ।” ५ । २ । ११६ । इति इनिः ।) सर्पः । इत्यमरः ॥ (यथाच सुश्रुते कल्पस्थाने ४ अध्याये । “ज्ञेया दर्व्वीकराः सर्पाः फणिनः शीघ्रगामिनः । मण्डलैर्विविधैश्चित्राः पृथवो मन्दगामिनः ॥” तद्दंशनप्रतीकारविधिर्यथा, -- “फणिनां विषवेगे तु प्रथमे शोणितं हरेत् । द्वितीये मधुसर्पिर्भ्यां पाययेतागदं भिषक् ॥ नस्यकर्म्माञ्जने युञ्ज्यात्तृतीये विषनाशने । वान्तं चतुर्थे पूर्ब्बोक्तां यवागूमथ दापयेत् ॥ शीतोपचारं कृत्वादौ भिषक्पञ्चमषष्ठयोः । दापयेच्छोधनं तीक्ष्णं यवागूञ्चापि कीर्त्तिताम् ॥ सप्तमे त्ववपीडेन शिरस्तीक्ष्णेन शोधयेत् । तीक्ष्णमेवाञ्जनं दद्यात्तीक्ष्णशस्त्रेण मूर्द्ध्नि च ॥ कुर्य्यात्काकपदं चर्म्म सासृग्वा पिशितं क्षिपेत् ॥” इति च सुश्रुते कल्पस्थाने पञ्चमेऽध्याये ॥) सर्पिणीनामकौषधिः । इति राजनिर्घण्टः ॥ (केतुः । यथा, ग्रहभावप्रकाशे । “कविरत्यन्तधवलः फणी कृष्णः शनिस्तथा ॥” सीसकं अस्य विषयो यथा, -- “रसो गन्धष्टङ्गणः सोषणोऽयं फणी पिप्पलीत्येष धुस्तूरपिष्ठः जयेत् सन्निपातं द्बिगुञ्जकानुपानं भवेदर्कमूलाम्बु सव्योषचूर्णम् ॥” इति वैद्यकरसेन्द्रसारसंग्रहे ज्वराधिकारे पञ्च- वक्त्ररसे ॥ मरुवकनामौषधं यथा, -- “मारुतोऽसौ मरुवको मरुन्मरुरपि स्मृतः । फणी फणिज्झकश्चापि प्रस्थप्रष्पः समीरणः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे १ भागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणिन् पुं।

सर्पः

समानार्थक:सर्प,पृदाकु,भुजग,भुजङ्ग,अहि,भुजङ्गम,आशीविष,विषधर,चक्रिन्,व्याल,सरीसृप,कुण्डलिन्,गूढपाद्,चक्षुःश्रवस्,काकोदर,फणिन्,दर्वीकर,दीर्घपृष्ठ,दन्दशूक,बिलेशय,उरग,पन्नग,भोगी,जिह्मग,पवनाशन,लेलिहान,द्विरसन,गोकर्ण,कञ्चुकिन्,कुम्भीनस,फणधर,हरि,भोगधर,भोग,व्याड,द्विजिह्व,व्याल

1।8।7।2।5

आशीविषो विषधरश्चक्री व्यालः सरीसृपः। कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी॥

अवयव : सर्पशरीरम्,विषपूर्णाहिदंष्ट्रा,सर्पविष-अस्थ्यादिः

वृत्तिवान् : सर्पग्राहिः

 : सर्पविशेषः, अजगरसर्पविशेषः, जलव्यालसर्पविशेषः, निर्विषः_द्विमुखसर्पः, चित्रसर्पः, मुक्तत्वचः_सर्पः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणिन्¦ पु॰ फणा अस्त्यस्य इनि। दर्वीकरे सर्पभेदे अमरः। अहिशब्दे

५८

१ पृ॰ तद्भेदाः दृश्याः।

२ सर्पिणीनामकौ-षधौ स्त्री राजनि॰।

३ शेषावतारे पतञ्जलमुनौ पु॰ स चपाणिनीयभाष्यकारकः योगमूत्रकारकश्च तयौर्भेद ऐक्यं वा

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणिन्¦ m. (-णी) A snake. E. फण a hood, and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणिन् [phaṇin], m. [फणा अस्त्यस्य इनि]

A hooded serpent, serpent or snake in general; उद्गिरतो यद्गरलं फणिनः पुष्णासि परिमलोद्गारैः Bv.1.12,58; फणी मयूरस्य तले निषीदति Ṛs.1. 13; R.16.17; Ku.2.21.

An epithet of Rāhu.

An epithet of Patañjali, the author of the Mahābhāṣya on Pāṇini's Sūtras; फणिभाषितभाष्यफक्किका N.2.95.

Comp. इन्द्रः, ईश्वरः an epithet of the serpent-demon Śeṣa.

of Ananta, the lord of serpents.

of Patañjali.-केस(स)रः = नागकेशर. -खेलः a quail. -तल्पगः an epithet of Viṣṇu (who uses Śeṣa as his couch).

पतिः an epithet of Śeṣa or of Vāsuki.

of Patañjali.-प्रियः wind. -फेनः opium. -भाष्यम् Mahābhāṣya (the commentary of Patañjali on Pāṇini's Sūtras).-भुज् m.

a peacock.

an epithet of Garuḍa.-मुखम् a kind of spade used by house-breakers; Dk. 2.2. -लता, -वल्ली betel-pepper.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


फणिन् m. " hooded " , a serpent ( esp. Coluber नाग) Ka1v. Katha1s. Pur.

फणिन् m. N. of राहुand पतञ्जलिL. Cat.

फणिन् m. a species of shrub L.

फणिन् n. (prob.)tin or lead Ka1lac.

"https://sa.wiktionary.org/w/index.php?title=फणिन्&oldid=503060" इत्यस्माद् प्रतिप्राप्तम्