बणिग्भाव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बणिग्भावः, पुं, (बणिजो भावः ।) बाणिज्यम् । बणिजां धर्म्मः । तत्पर्य्यायः । सत्यानृतम् २ । इत्यमरः ॥ बाणिज्यम् ३ बाणिज्या ४ बणिक् पथः ५ । इति जटाधरः ॥ बणिज्यम् ६ । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बणिग्भाव¦ पु॰

६ त॰। बाणिज्ये आजीवनार्थं क्रयविक्रय-करणे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बणिग्भाव¦ n. (-वं) Traffic, trade, commerce. E. बणिज् a trader, and भाव property.

"https://sa.wiktionary.org/w/index.php?title=बणिग्भाव&oldid=379352" इत्यस्माद् प्रतिप्राप्तम्